उग्ररामस्तोत्रम्


ugrarāma-stotram, 2025


प्रकोपकोपपात्रसागरस्यदम्भभञ्जकम्,
सदण्डदैत्यतारकं सुरारिवंशभञ्जनम्।
सचापबाणधारणं जितारिदूषणापहम्,
निषङ्गनाथनायकं नमामि रौद्रराघवम्।।१।।
prakopakopapātra-sāgarasya-dambha-bhañjakam,
sadaṇḍa-daitya-tārakaṃ surāri-vaṃśa-bhañjanam |
sacāpa-bāṇa-dhāraṇaṃ jitāri-dūṣaṇāpaham,
niṣaṅga-nātha-nāyakaṃ namāmi raudra-rāghavam ||1||
चतुर्दशासुरान्तकं खरादिदानवान्तकम्।
सताडकासुबाहुछद्मवेशधारिणापहम्।
विशालकायकोशकुम्भकर्णकाङ्गकर्तनम्।
दशाननान्तकारणं नमामि वीरराघवम्।।२।।
caturdaśāsurāntakaṃ kharādi-dānavāntakam,
satāḍakā-subāhu-chadmaveśa-dhāriṇāpaham |
viśāla-kāya-kośa-kumbhakarṇa-kāṅga-kartanam,
daśānana-anta-kāraṇaṃ namāmi vīra-rāghavam ||2||
महातपामहीयशीसुमैथिलीमनोहरम्,
सपीतवस्त्रभूषिताङ्गसुन्दराङ्गशोभनम्।
सहस्त्रकोटिसूर्यचन्द्रतुल्यश्यामसुन्दरम्,
सुघोषवाक्यवाचकं नमामि सौम्यराघवम्।।३।।
mahātapā-mahīyaśī-sumaithilī-manoharam,
sapīta-vastra-bhūṣitāṅga-sundarāṅga-śobhanam |
sahasra-koṭi-sūrya-candra-tulya-śyāma-sundaram,
sughoṣa-vākya-vācakaṃ namāmi saumya-rāghavam ||3||
प्रलम्बपीनवक्षबाहुबद्धशक्तिविक्रमम्,
प्रगाढ़कान्तिकीर्तितेजपुञ्जरामविग्रहम्।
प्रजाक्षमीमहावशीसहिष्णुविष्णुदिग्बलम्,
समस्तसन्ततारणं नमामि रत्नराघवम्।।४।।
pralamba-pīna-vakṣa-bāhu-baddha-śakti-vikramam,
pragāḍha-kānti-kīrti-teja-puñja-rāma-vigraham |
prajā-kṣamī-mahā-vaśī-sahiṣṇu-viṣṇu-dig-balam,
samasta-santatāraṇaṃ namāmi ratna-rāghavam ||4||
भयानकाटवीविमध्यवीथिकाविहारिणम्।
कबन्धबन्धखण्डकं सकन्दमूलखादकम्।।
सुतापसीप्रदत्तमिष्टशिष्टखाद्यभोजिनम्।
विभीषणप्रतिश्रयं नमामि वानराश्रयम्।।५।।
bhayānakāṭavī-madhya-vīthikā-vihāriṇam,
kabandha-bandha-khaṇḍakaṃ sakanda-mūla-bhojanam |
sutāpa-sī-pradatta-miṣṭa-śiṣṭa-bhojya-bhojinam,
vibhīṣaṇa-pratiśrayaṃ namāmi vānarāśrayam ||5||
निषादराजसुहृदं सवितृपुत्ररक्षकम्।
तटस्थनाविकार्चितं भवानलस्य नाविकम्।।
महर्षिगौतमाभिशापिताशिलाविमोचनम्।
विभीषणाभयप्रदं दयार्णवं नमामि तम्।।६।।
niṣāda-rāja-suhṛdaṃ savitṛ-putra-rakṣakam,
taṭastha-nāvika-arcitaṃ bhavānalasya nāvikam |
maharṣi-gautamābhi-śāpita-śilā-vimocanam,
vibhīṣaṇābhaya-pradaṃ dayārṇavaṃ namāmi tam ||6||
सहस्रनीलपद्मपुष्पजुष्टदेव्युपासकम्।
समुद्रसेतुबन्धहेतुशम्भुलिङ्गपूजकम्।।
महेशनित्यसेवकं महेशशक्तिसाधकम्।
नमामि शाक्तराघवं नमामि शैवराघवम्।।७।।
sahasra-nīla-padma-puṣpa-juṣṭa-devy-upāsakam,
samudra-setu-bandha-hetu-śambhu-liṅga-pūjakam |
maheśa-nitya-sevakaṃ maheśa-śakti-sādhakam,
namāmi śākta-rāghavaṃ namāmi śaiva-rāghavam ||7||
विरञ्चिरुद्रवन्दितं महामुनीन्द्रपूजितम्।
सुरेन्द्रनागयक्षकिन्नरासुरादिसेवितम्।।
अनादिशक्तिरूपिणीरमान्तरङ्गवल्लभम्।
सदा हि सीतयार्चितं नमामि रामविग्रहम्।।८।।
virañci-rudra-vanditaṃ mahāmunīndra-pūjitam,
surendra-nāga-yakṣa-kinnara-asurādi-sevitam |
anādi-śakti-rūpiṇī-rāmāntaraṅga-vallabham,
sadā hi sītayārcitaṃ namāmi rāma-vigraham ||8||
समाधिसारसागरं निरुद्धचित्तयोगिनम्,
जटालताधृतान्तकेशसाधुवेशशोभितम्।
ऋतम्भराधरासुधीरधीरबुद्धिधारिणम्,
अतीतवीतरागिणं नमामि योगिराघवम्।।९।।
samādhi-sāra-sāgaraṃ niruddha-citta-yoginam,
jaṭālata-dhṛtāntakeśa-sādhu-veśa-śobhitam |
ṛtambharā-dharā-sudhīra-dhīra-buddhi-dhāriṇam,
atīta-vīta-rāgiṇaṃ namāmi yogi-rāghavam ||9||
सदैवसत्यभाषणं समाहितापरिग्रहम्।
सधर्मकामसेविनं सदैकपत्निसुव्रतम्।।
दयाक्षमावशीधृतिप्रशान्तब्रह्मचारिणम्।
नितान्तनीतिनिष्ठितं नमामि धर्मराघवम्।।१०।।
sadaiva-satya-bhāṣaṇaṃ samāhitā-parigraham,
sadharma-kāma-sevinaṃ sadaika-patni-suvratam |
dayā-kṣamā-vaśī-dhṛti-praśānta-brahmacāriṇam,
nitānta-nīti-niṣṭhitaṃ namāmi dharma-rāghavam ||10||
सुधाकरप्रभाम्बुजं सुदर्शनप्रियाननम्।
सुधार्मिकं धुरंधरं महाधनुर्धरं प्रियम्।।
सचक्रपद्मशङ्खयुक्तहस्तदिव्यरूपकम्।
जनार्दनं जगत्पतिं सनातनं नमामि तम् ।।११।।
sudhākara-prabhā-āmbujaṃ sudarśana-priyānanam,
sudhārmikaṃ dhuraṃdharaṃ mahā-dhanurdharaṃ priyam |
sacakra-padma-śaṅkha-yukta-hasta-divya-rūpakam,
janārdanaṃ jagat-patiṃ sanātanaṃ namāmi tam ||11||
निरञ्जनं निराकुलं निरामयं निराश्रयम्।
ऋगादिवेदवित्तमं विशारदं सुविक्रमम्।।
पुरातनं पुरुष्टुतं पुराणपुण्यपुङ्गवम्।
गुणाकरं गुणोज्ज्वलं नमामि निर्गुणं परम्।।१२।।
nirañjanaṃ nirākulaṃ nirāmayaṃ nirāśrayam,
ṛgādi-veda-vittamaṃ viśāradaṃ suvikramam |
purātanaṃ puruṣṭutaṃ purāṇa-puṇya-puṅgavam,
guṇākaraṃ guṇojjvalaṃ namāmi nirguṇaṃ param ||12||
निरीहनित्यमीश्वरं निरीशमादिनायकम्,
नरेन्द्रनाथनन्दितं नरादरेणवन्दितम्।
अनन्तसच्चिदात्मकं स्वरूपपारमार्थिकम्,
त्वमेकमत्र खल्विदं नमामि ब्रह्मराघवम्।।१३।।
nirīha-nityam-īśvaraṃ nirīśam-ādi-nāyakam,
narendra-nātha-nanditaṃ narādareṇa-vanditam |
ananta-saccid-ātmakaṃ svarūpa-pāramārthikam,
tvam-ekam-atra khal-vidaṃ namāmi brahma-rāghavam ||13||

।। इति श्रीसुधासुतप्रतिज्ञविरचितमुग्ररामस्तोत्रं सम्पूर्णम् ।।

।। iti śrī-sudhāsuta-pratijñā-viracitam ugrarāma-stotraṃ sampūrṇam. ।।