वातपीड़ितं वातेन, वातायनमजीवनम्।
वाताभिभूतमेवञ्च, वदनरुदनातुरम्।।
vātapīḍitaṁ vātena, vātāyanamajīvanam |
vātābhibhūtamevañca, vadanarudanāturam ||
विप्लवस्पर्शमात्रेण, विक्षतभावसागरम्।
विक्षिप्तचारुचित्तोऽपि, विजर्हणनिबर्हणम्।।
viplavasparśamātreṇa, vikṣatabhāvasāgaram |
vikṣiptacārucitto’pi, vijarhaṇanibarhaṇam ||
विघातेन बाध्यते लक्ष्यम्, विना तु वरुणालयम्।
वात्सल्यभक्तिं वाञ्छामि, हे देवि वज्रयोगिनि!।।
vighātena bādhyate lakṣyam, vinā tu varuṇālayam |
vātsalyabhaktiṁ vāñchāmi, he devi vajrayogini ||
विदारितेषु वाग्देवि, रश्मिरूपे प्रतिष्ठतु।
विक्षतवातमार्गेषु, विक्षिप्तचित्तमोचनि!!
vidāriteṣu vāgdevi, raśmirūpe pratiṣṭhatu |
vikṣatavātamārgeṣu, vikṣiptacittamocani ||