श्रीरामगुणस्तुति


Śrīrāmaguṇastuti (Originally composed in 2021-22)


वैरि विनाशक वेद विशारद,
प्राणि प्रजा प्रतिपालक रामा।
मेधिर धीर सुधीर सुधी मन,
दीपित धर्म धुरंधर रामा।।
vairi vināśaka veda viśārada,
prāṇi prajā pratipālaka rāmā |
medhira dhīra sudhīra sudhī mana,
dīpita dharma dhuraṃdhara rāmā ||
पीनवक्षा सुललाट सुविक्रम,
शान्त महाहनु सुंदर रामा।
सत्य प्रतिज्ञ महातप आतप,
चंद्र समान मनोहर रामा।।
pīnavakṣā sulalāṭa suvikrama,
śānta mahāhanu suṃdara rāmā |
satya pratijña mahātapa ātapa,
candra samāna manohara rāmā ||
स्मृति सुजान जितेन्द्रिय सुप्रिय
ज्ञान समाधि सरोवर रामा।
सागर से सरिता जसि संहत
है तसि साधु समागम रामा।।
smṛti sujāna jitendriya supriya
jñāna samādhi sarovara rāmā |
sāgara se saritā jasi saṃhata
hai tasi sādhu samāgama rāmā ||
सिंधु समान गभीर अकारण,
देत क्षमा पृथिवी सम रामा।
त्याग कुबेर सहिष्णु हिमालय,
सत्य सलक्षण में यम रामा।।
sindhu samāna ghabhīra akāraṇa,
deta kṣamā pṛthivī sama rāmā |
tyāga kubera sahiṣṇu himālaya,
satya salakṣaṇa meṃ yama rāmā ||
विष्णु सरूप महाबल दिग्बल,
काल कराल हुताशन रामा।
शास्त्र प्रवीण गुणी गुणसागर
श्रीयुत वाग्मि विभूषण रामा।।
viṣṇu sarūpa mahābala digbala,
kāla karāla hutāśana rāmā |
śāstra pravīṇa guṇī guṇasāgara
śrīyuta vāgmi vibhūṣaṇa rāmā ||
दीन दयालु कृपालु सुयामुन,
प्रीति सदा प्रियदर्शन रामा।
आर्य अक्रोध वशी अनसूयक
मात पिता सुख वर्धन रामा।।
dīna dayālu kṛpālu suyāmuna,
prīti sadā priyadarśana rāmā |
ārya akrodha vaśī anasūyaka
māta pitā sukha vardhana rāmā ||