शिवपञ्चाक्षरपञ्चकम्


Śiva-pañcākṣara-pañcakaṃ, 2025


नाराणयेशं नागेशं, नरनागनमस्कृतम् ।
'न'कारं तं निराकारं, नौमि नाथं निरञ्जनम् ॥ १ ॥

nārāṇayeśaṃ nāgeśaṃ, nara-nāga-namaskṛtam |
'na'kāraṃ taṃ nirākāraṃ, naumi nāthaṃ nirañjanam || 1 ||
मायाधिपं महादेवं, महाविमोहमाथकम् ।
'म'कारं तं महत्तेजं, महामि मारमारणम् ॥ २ ॥

māyādhipaṃ mahādevaṃ, mahā-vimoha-māthakam |
'ma'kāraṃ taṃ mahat-tejaṃ, mahāmi māra-māraṇam || 2 ||
शान्तं शरभरूपञ्च, श्मशानविहारिणम् ।
'शि'कारं तं शिवाकारं, स्मरामि शशिशोभनम् ॥ ३ ॥

śāntaṃ śarabha-rūpañca, śmaśāna-vihāriṇam |
'śi'kāraṃ taṃ śivākāraṃ, smarāmi śaśi-śobhanam || 3 ||
विचारातीतं विश्वेशं विद्याविज्ञानदातरम् ।
'व'कारं तं विशालाक्षं, वन्दे विषविमोचनम् ॥ ४ ॥

vicārātītaṃ viśveśaṃ, vidyā-vijñāna-dātaram |
'va'kāraṃ taṃ viśālākṣaṃ, vande viṣa-vimocanam || 4 ||
योगिहृदयपद्मस्थं, योगमार्गप्रवर्तकम् ।
'य'कारं तं युगाध्यक्षं, यजामि यज्ञसाधनम् ॥ ५ ॥

yogi-hṛdaya-padmasthaṃ, yoga-mārga-pravartakam |
'ya'kāraṃ taṃ yugādhyakṣaṃ, yajāmi yajña-sādhanam || 5 ||
इति प्रतिज्ञकृत-शिवपञ्चाक्षरपञ्चकं समाप्तम् ॥ 
|| iti pratijña-kṛta-śiva-pañcākṣara-pañcakaṃ samāptam ||